ENQUIRY geetanjaliglobalgurukulam

Saturday, 20 July 2024

Song 112 (satyasaṅkalpaṁ satataṁ) (satyasaṅkalpāya nama:) satyasaṅkalpaṁ satataṁ rāgam saurāṣṭraṁ tāḷaṁ ādi

 




Song 112 (satyasaṅkalpaṁ satataṁ)

(satyasaṅkalpāya nama:)

satyasaṅkalpaṁ satataṁ

rāgam saurāṣṭraṁ tāḷaṁ ādi

sūryakāntaṁ janyaṁ

ārōhaṇaṁ sa ri ga ma pa ma dha ni sa

avarōhaṇaṁ sa ni dha pa ma ga ma ri sa

pallavi

satyasaṅkalpaṁ satataṁ samāśrayē śēṣatalpam|

anupallavi

nityānandamaya ghanāghanaṁ | nīlāmbara sahajaṁ sanātanam (satya)

caraṇam

āśrita vatsalaṁ amitaguṇākaram aravindanayanam śuka

kāśyapa gautama nāradārcita kamalāruṇa caraṇam|

īśvaranutaṁ ibharājapālanaṁ indusama vadanaṁ viha-

gēśvaravaragamanaṁ, vanamālinaṁ vēṅkaṭaramaṇaṁ vēdarūpiṇam (satya)

-----------------

Song 112 (सत्यसङ्कल्पं सततं)

(सत्यसङ्कल्पाय नम:)

सत्यसङ्कल्पं सततं

रागम् सौराष्ट्रं ताळं आदि

सूर्यकान्तं जन्यं

आरोहणं स रि ग म प म ध नि स

अवरोहणं स नि ध प म ग म रि स

पल्लवि

सत्यसङ्कल्पं सततं समाश्रये शेषतल्पम्।

अनुपल्लवि

नित्यानन्दमय घनाघनं । नीलाम्बर सहजं सनातनम् (सत्य)

चरणम्

आश्रित वत्सलं अमितगुणाकरम् अरविन्दनयनम् शुक

काश्यप गौतम नारदार्चित कमलारुण चरणम्।

ईश्वरनुतं इभराजपालनं इन्दुसम वदनं विह-

गेश्वरवरगमनं, वनमालिनं वेङ्कटरमणं वेदरूपिणम् (सत्य)


Song 111. (satyavācamāśrayāmi) (satyavācē nama:) rāgaṁ malahari tāḷaṁ ādi





 Song 111. (satyavācamāśrayāmi)

(satyavācē nama:)

rāgaṁ malahari tāḷaṁ ādi

māyāmāḷavagauḷa janyam

ārōhaṇaṁ sa ri ma pa dha sa

avarōhaṇaṁ sa dha pa ma ga ri sa

pallavi

satyavācamāśrayāmi sāmajavaradaṁ satataṁ

anupallavi

bhaktāvanaparaṁ parātparaṁ paramakalyāṇa guṇākaram|| (satya)

caraṇam

indīvaranayanaṁ sanātanaṁ| indrādinutaṁ natāvanam||

induvadanaṁ vr̥ndāvanacāriṇaṁ| kundaradanaṁ vēṅkaṭaramaṇam||


Song 111. (सत्यवाचमाश्रयामि)

(सत्यवाचे नम:)

रागं मलहरि ताळं आदि

मायामाळवगौळ जन्यम्

आरोहणं स रि म प ध स

अवरोहणं स ध प म ग रि स

पल्लवि

सत्यवाचमाश्रयामि सामजवरदं सततं

अनुपल्लवि

भक्तावनपरं परात्परं परमकल्याण गुणाकरम्॥ (सत्य)

चरणम्

इन्दीवरनयनं सनातनं। इन्द्रादिनुतं नतावनम्॥

इन्दुवदनं वृन्दावनचारिणं। कुन्दरदनं वेङ्कटरमणम्॥

-------------------


Song no: 130 (yajñabhōktāram) yajña bhōktrē nama: rāgaṁ śrīrāgaṁ tāḷaṁ ādi

 




Song no: 130 (yajñabhōktāram)

yajña bhōktrē nama:


rāgaṁ   śrīrāgaṁ                           tāḷaṁ   ādi

kharaharapriyā janyaṁ

ārōhaṇaṁ      sa ri ma pa ni sa

avarōhaṇaṁ    sa ni pa dha ni pa ma ri ga ri sa

pallavi

yajñabhōktāraṁ anudinaṁ īḍēhaṁ bhavasāgarōddharam  (bhavasāgarōddhāram)

anupallavi

ajñāna timirāpahākhila sujñānadyutikara vibhākaram|

vijñānamayaṁ vihagavāhanaṁ viśvaṁbharaṁ mukha vijita sudhākaram|| (yajña)

caraṇaṁ

kamalāyata nayanaṁ karadhr̥ta kamalagadā varaśaṁkha sudarśanam|

kamalāśrita caraṇaṁ vanamālinaṁ kaustubhadhāriṇaṁ vēṅkaṭaramaṇam|| (yajña)

---------------Song no: 130 (यज्ञभोक्तारम्)

यज्ञ भोक्त्रे नम:


रागं   श्रीरागं                           ताळं   आदि

खरहरप्रिया जन्यं

आरोहणं      स रि म प नि स

अवरोहणं    स नि प ध नि प म रि ग रि स

पल्लवि

यज्ञभोक्तारं अनुदिनं ईडेहं भवसागरोद्धरम्  (भवसागरोद्धारम्)

अनुपल्लवि

अज्ञान तिमिरापहाखिल सुज्ञानद्युतिकर विभाकरम्।

विज्ञानमयं विहगवाहनं विश्वंभरं मुख विजित सुधाकरम्॥ (यज्ञ)

चरणं

कमलायत नयनं करधृत कमलगदा वरशंख सुदर्शनम्।

कमलाश्रित चरणं वनमालिनं कौस्तुभधारिणं वेङ्कटरमणम्॥ (यज्ञ)

---------------


Song no:129 (dāmōdara) dāmōdarāya nama: rāgaṁ ābhōgi tāḷaṁ rūpakam




Song no:129 (dāmōdara)


dāmōdarāya nama:

rāgaṁ  ābhōgi              tāḷaṁ  rūpakam

ārōhaṇaṁ   sa ri ga ma dha sa 

avarōhaṇaṁ   sa dha ma ga ri sa

pallavi

dāmōdara! śrīkara! guṇasāgara!||

anupallavi

sāmādinigamārtha sārasatyabhāmā manōhara pārvatī sahōdara || (dāmōdara)

caraṇaṁ

śaṅka cakragadā śārṅganandaka dhara! nagadhara!

paṅkajāpta śatabhāsura! pālayakaruṇākara!

aṅgajāri vidhisannuta ambudābhakalēbhara!

vēṅkaṭaramaṇa! viśvaparirakṣaṇa! (dāmōdara) Song no:129 (दामोदर)

दामोदराय नम:

रागं  आभोगि              ताळं  रूपकम्

आरोहणं   स रि ग म ध स 

अवरोहणं   स ध म ग रि स

पल्लवि

दामोदर! श्रीकर! गुणसागर!॥

अनुपल्लवि

सामादिनिगमार्थ सारसत्यभामा मनोहर पार्वती सहोदर ॥ (दामोदर)

चरणं

शङ्क चक्रगदा शार्ङ्गनन्दक धर! नगधर!

पङ्कजाप्त शतभासुर! पालयकरुणाकर!

अङ्गजारि विधिसन्नुत अम्बुदाभकलेभर!

वेङ्कटरमण! विश्वपरिरक्षण! (दामोदर)

Song no:128 (kāḷiyaphaṇamāṇikyarañjita) kāḷiyaphaṇamāṇikyarañjita śrī pādāmbujāya nama: rāgaṁ nāṭha tāḷaṁ ādi


Song no:128 (kāḷiyaphaṇamāṇikyarañjita)

kāḷiyaphaṇamāṇikyarañjita śrī pādāmbujāya nama:

                         

rāgaṁ  nāṭha  tāḷaṁ    ādi

ārōhaṇaṁ           sa ri ga ma pa dha ni sa

avarōhaṇaṁ          sa ni pa ma ri sa 

pallavi

kāḷiyaphaṇamāṇikyarañjita śrī padāmbuja ! 

anupallavi

nīlāmbaradhara sahōdara! nīradābhanīla kaḷēbara! (kāḷiya) 

caraṇaṁ

kamalāyata nayana! paripālaya! karuṇāsadana! karadhr̥ta sudarśana! (kāḷiya)

sumasāyakaśatāyuta sundara ! sōmabiṁbānana! vēṅkaṭaramaṇa! (kāḷiya)

                      --------------- Song no:128 (काळियफणमाणिक्यरञ्जित)

काळियफणमाणिक्यरञ्जित श्री पादाम्बुजाय नम:

                         

रागं  नाठ  ताळं    आदि

आरोहणं           स रि ग म प ध नि स

अवरोहणं          स नि प म रि स 

पल्लवि

काळियफणमाणिक्यरञ्जित श्री पदाम्बुज ! 

अनुपल्लवि

नीलाम्बरधर सहोदर! नीरदाभनील कळेबर! (काळिय) 

चरणं

कमलायत नयन! परिपालय! करुणासदन! करधृत सुदर्शन! (काळिय)

सुमसायकशतायुत सुन्दर ! सोमबिंबानन! वेङ्कटरमण! (काळिय)

                      ---------------


Song no:127. gītāmr̥ta mahōdadhim (gītāmr̥ta mahōdhayē nama: ) rāgaṁ mandāri tāḷaṁ ādi

 


Song no:127.  gītāmr̥ta mahōdadhim

(gītāmr̥ta mahōdhayē nama: )


rāgaṁ mandāri                       tāḷaṁ     ādi

ārōhaṇaṁ    sari ga ma pa ni sa

avarōhaṇaṁ     sa ni pa ma ga ri sa   (kāmavardhani janyaṁ)

pallavi

gītāmr̥ta mahōdadhiṁ kīrtaya rasanē mahāmatim||

anupallavi

vātātmaja dhvajasārārthaṁ varaguṇa vasatiṁ dayānidhim (gītārtha)

caraṇaṁ

pāpāraṇya kuṭhāramudāraṁ paramapuruṣaṁ padanata bhavaharam |

gōpālaṁ girijā sahōdaraṁkōkanadacaraṇaṁ vēṅkaṭaramaṇam|| (gītārtha)

            ------------

Song no:127.  गीतामृत महोदधिम्

(गीतामृत महोधये नम: )


रागं मन्दारि                       ताळं     आदि

आरोहणं    सरि ग म प नि स

अवरोहणं     स नि प म ग रि स   (कामवर्धनि जन्यं)

पल्लवि

गीतामृत महोदधिं कीर्तय रसने महामतिम्॥

अनुपल्लवि

वातात्मज ध्वजसारार्थं वरगुण वसतिं दयानिधिम् (गीतार्थ)

चरणं

पापारण्य कुठारमुदारं परमपुरुषं पदनत भवहरम् ।

गोपालं गिरिजा सहोदरंकोकनदचरणं वेङ्कटरमणम्॥ (गीतार्थ)

            ------------


Song 110 (viśvarūpa pradarśakam) (viśvarūpa pradarśakāya nama:) rāgaṁ śuddha sāvērī tāḷaṁ ādi



 Song 110 (viśvarūpa pradarśakam)

(viśvarūpa pradarśakāya nama:)

rāgaṁ śuddha sāvērī tāḷaṁ ādi

śaṅkarābharaṇa janyam

ārōhaṇaṁ sa ri ma pa dha sa

avarōhaṇaṁ sa dha pa ma ri sa

pallavi

viśvarūpa pradarśakaṁ vimalaṁ bhajē gōpālam|

anupallavi

aśvarūpa dānava haraṁ āśrita jana bhavaharam (viśvarūpa)

caraṇam

yōgi hr̥dayāmbōja sadanaṁ| rōgaśōkabhayāgha śamanam|

nāgarājādhiśayanaṁ| nalināyata lōcanam (viśvarūpa)

------------------------


Song 110 (विश्वरूप प्रदर्शकम्)

(विश्वरूप प्रदर्शकाय नम:)

रागं शुद्ध सावेरी ताळं आदि

शङ्कराभरण जन्यम्

आरोहणं स रि म प ध स

अवरोहणं स ध प म रि स

पल्लवि

विश्वरूप प्रदर्शकं विमलं भजे गोपालम्।

अनुपल्लवि

अश्वरूप दानव हरं आश्रित जन भवहरम् (विश्वरूप)

चरणम्

योगि हृदयाम्बोज सदनं। रोगशोकभयाघ शमनम्।

नागराजाधिशयनं। नलिनायत लोचनम् (विश्वरूप)

------------------------


Song 99 (saṁsāravairiṇē nama:) Song 99 saṁsāravairiṇamāśrayē rāgaṁ jayamanōhari tāḷaṁ ādi

 


Song 99

(saṁsāravairiṇē nama:)

Song 99 saṁsāravairiṇamāśrayē

rāgaṁ jayamanōhari tāḷaṁ ādi

(kharaharapriyā rāga janyaṁ)

pallavi

saṁsāravairiṇamāśrayē! santatamahaṁ guṇamayam|

anupallavi

haṁsādhirōhaṇa sannutaṁ | amalaṁ āśritajana kāmadam| (saṁsāra)

caraṇaṁ

śōkāpaharāśōkacampakādi sumaśōbhita vara vr̥ndāvanē

rākāniśākara suśōbhitē rāsavilōlaṁ vēṅkaṭaramaṇam|| (saṁsāra)

------------

-------------

Song 99

(संसारवैरिणे नम:)

Song 99 संसारवैरिणमाश्रये

रागं जयमनोहरि ताळं आदि

(खरहरप्रिया राग जन्यं)

पल्लवि

संसारवैरिणमाश्रये! सन्ततमहं गुणमयम्।

अनुपल्लवि

हंसाधिरोहण सन्नुतं । अमलं आश्रितजन कामदम्। (संसार)

चरणं

शोकापहराशोकचम्पकादि सुमशोभित वर वृन्दावने

राकानिशाकर सुशोभिते रासविलोलं वेङ्कटरमणम्॥ (संसार)


Song 94 (naranārāyaṇātmakāya nama:) Song 94 naranārāyaṇātmaka rāgaṁ navarōj tāḷaṁ ādi

 





Song 94

(naranārāyaṇātmakāya nama:)

Song 94 naranārāyaṇātmaka

rāgaṁ navarōj tāḷaṁ ādi

śaṅkarābharaṇa rāga janyaṁ

ārōhaṇaṁ pa dha ni sa ri ga ma

avarōhaṇaṁ pa ma ga ri sa ni dha pa

pallavi

naranārāyaṇātmaka! kr̥ṣṇa!|

anupallavi

varanandakiśōra! māmava yaduvara!|

caraṇaṁ 1.

suramunivandita sundara padayuga!

varamr̥dubhāṣaṇa ! mādhava mukunda! (naranārāyaṇa)

caraṇaṁ 2

maṅgaḷaguṇasampūrṇa dhr̥tācala!

vēṅkaṭaramaṇa vēṇugōpāla! (naranārāyaṇa)


Song 94

(नरनारायणात्मकाय नम:)

Song 94 नरनारायणात्मक

रागं नवरोज् ताळं आदि

शङ्कराभरण राग जन्यं

आरोहणं प ध नि स रि ग म

अवरोहणं प म ग रि स नि ध प

पल्लवि

नरनारायणात्मक! कृष्ण!।

अनुपल्लवि

वरनन्दकिशोर! मामव यदुवर!।

चरणं 1.

सुरमुनिवन्दित सुन्दर पदयुग!

वरमृदुभाषण ! माधव मुकुन्द! (नरनारायण)

चरणं 2

मङ्गळगुणसम्पूर्ण धृताचल!

वेङ्कटरमण वेणुगोपाल! (नरनारायण)

----


Song 91 133 (vr̥ndāvanānta sañcāriṇē nama:) Song 91 rāgaṁ kōkiladhvani tāḷaṁ ādi

 












Song 91  133

(vr̥ndāvanānta sañcāriṇē nama:)

Song 91

rāgaṁ kōkiladhvani tāḷaṁ ādi


28 mēḷa harikāmbōji janyaṁ

ārōhaṇaṁ sa ri ga ma dha sa

sa ni dha ni pa ma ga ri sa

pallavi

vr̥ndāvanānta sañcāriṇaṁ| vandēhaṁ santataṁ varaguṇam|

anupallavi

vr̥ndārakādi janavanditaṁ | nandātmajaṁ| nārāyaṇam (vr̥ndāvanānta)

caraṇam

bhōgīndravaraśēṣaśāyinaṁ| puruṣōttamaṁ vēṅkaṭaramaṇam|

kōka mayūra śuka bharadvājakūjita kōkiladhvani saṁyutam||(vr̥ndāvanānta)

----------------



Song 91  133

(वृन्दावनान्त सञ्चारिणे नम:)

Song 91

रागं कोकिलध्वनि ताळं आदि


28 मेळ हरिकाम्बोजि जन्यं

आरोहणं स रि ग म ध स

स नि ध नि प म ग रि स

पल्लवि

वृन्दावनान्त सञ्चारिणं। वन्देहं सन्ततं वरगुणम्।

अनुपल्लवि

वृन्दारकादि जनवन्दितं । नन्दात्मजं। नारायणम् (वृन्दावनान्त)

चरणम्

भोगीन्द्रवरशेषशायिनं। पुरुषोत्तमं वेङ्कटरमणम्।

कोक मयूर शुक भरद्वाजकूजित कोकिलध्वनि संयुतम्॥(वृन्दावनान्त)