UNPUBLISHED SONGS.in Rare t¡©a Nuti,Preeti,Devaranjanam
Krti 1
r¡ga – TODI t¡©a --NUTI-
Pallavi
śrī vidyā ganēśam |śrita pārijātam|cintayē satatam|gunātītam ||
anupallavi
śrī vēnkataramana śrīśa|śiva vārijāsana|dēva varārcita|caranam śaranāgata jana pālanam ll
jīva śuka nāradādi|cētōdhyāna vihārinam|dēvādi dēvam|jagatām sthitilaya sambhava kāranam ll
caranam
kalyāna gunōpētam|kalyāna dāyakam|kalyānamayam|kamanīyaruna kalēbaram ll
kātyāyanī mānasa|kanjadivākaram|kanakāmbaradharam|kārunyāmrta pūrna payōdharam ll
vallīśa guruguha|varada pūrvajam|vārana,ānana|varamāditya śatādhika bhāsuram ll
mallikāmandāra|vara campakasūna|mālā sōbhitam|mahadanubhūtam pranavākāram||
krti 2
r¡ga balahari t¡©a pr§ti
v¡su dev¡va m¡mih¡¾u varada ! v¡mana ! v¡ncit¡khila phalaprada!?
anupallavi
k¡¾yapagautam¡trikala¾odbhavaka³va¾ukan¡rad¡di munijana k§rtita ¾ubha carit¡mruta
¡¾rit¡kha³¢ha ¾¡¾vat¡nanda sukhad¡yaka! suma¾ara sundara tara! karu³¡kara!
cara³a¯
b¡l£ndu ¾ekhara p¡rvat§d¡ra parip¡lita b¡³¡sura bahu b¡hu vicchedana
l§l¡m¡nu½a n§l¡¯bud¡bha yadu b¡la ve½a yamijana m¡nasa vara sadan¡
n§l¡mbara v§ra t¡l¡nga s§ra dara ram¡nuja taru³¡ru³a nibha ma³i cara³a
b¡la vijaya gop¡la sura loka taru p¡rij¡ta hara³¡ v£nka¿a rama³a sanatana
krti 3 r¡m¡! lµk¡bhir¡m¡!
r¡ga¯ -n¡¿¿akkuºu²ci t¡©a¯ - d£vara²cana¯
pallavi
r¡m¡! lµk¡bhir¡m¡!r¡m¡! ravikulasµm¡! jaya
anupallavi
bh¡m¡¾rita s§t¡bh¡ma
bh¡m¡ma³is§t¡v¡m¡ pr£mak¡m¡ k¡mitak¡madakalpaka
dh¡m¡! s¡m¡div£d¡ntas§m¡t§ta mahim¡¾rita m¡ruti m¡nasa gruha
cara³a¯
bh¡rat§¾a p¡º vvat§¾¡di bh¡vit¡ru³ama³icara³a!
v¡rij¡stra mµhanal¡va³ya!vandit¡maramunisujana!
v¡ra³£ndraga¯bh§ragamana! bh§map¡r¡¯nidhimathana! sugadana!
n§raj¡k½a! t¡rak£¾avadana! t¡pa¾amana! ve±ka¿arama³a varagu³a!
unpublished from manuscript
krti 4
¡lokayam¡¯ ¾r§ mah¡lak½m§
r¡ga¯ bhairavi t¡©a c¡pu
pallavi
¡lokayam¡¯ ¾r§ mah¡lak½mi
akhil¡³¢e¾vari janani devi
anupallavi
n§l¡©akave³i nira²jani
nikhilama±ga©ad¡na kalpaka
ni½ka©a±ka ka¿¡k½a v§k½a³aihi?º
cara³a¯
kamale! ka²jada©¡yatek½a³i
kanak¡¯bari! ka¿ak¡dibhÀ½a³i
kaman§yataraka©a mrdubh¡½i³i
khagar¡j¡dir¡jagamana v£±ka¿arama³av¡mini
Published krtis of evrb in Venkata Ramaneeyam
RARE RAGA KRITIS
Krti 1
1Rāga sumukhi tāl,a rūpaka
pallavi
mātan,ga mukham sadā mahāgan,apatim bhajamana
anupallavi
ādi dēvam dēvēśamādyanta rahitamīśam
c,aran,a
śankarātmajam vandāru sankat,aharagan,anāyakam
pankajāsanādīsura vēnkat,araman,a vinutam
2.sumukhi *pg 155
pallavi
duryodana kul¡ntaka¯
draupadi m¡na rak½a³am
anupallavi
¾auryamat§ta kams¡suram
¾aunaka¾ukamunivinuta¯
cara³a¯
g¡ngeya mukti prada¯
kalay£ karu³¡ s¡gara¯
omk¡ra rÀpam§¾vara¯
uraga¾ayana¯ venka¿arama³am
3.v»nd¡vana kutÀhalam r¡ga t¡©a jhampa *PG 152
pallavi
an¡di brahma c¡ri³a¯ anudina¯ ¡¾ray¡¡myaha¯ anupamagu³a¯
anupallavi
san¡tana¯ candrabimbasamavadana¯ an¡tharak½aka¯ aghamocana¯
cara³a¯
manga©ad¡yaka¯ madhuhara¯ m¡rama³am pankajabhavasannuta¯ vihaga v¡hana¯
angaja¾atasama mohana¯ varagadana¯ v£nka¿arama³a¯ vedasvarÀpi³a¯
4.¾r§dhari -r¡m¡ya³a kriti pg 47
pallavi
i´´um par¡mukam£´µ umakkitu muºait¡´o £ªaiye´ m§tu
a´upallavi
pa´´aga ¾aya´a´£ para´t¡ma´£ p¡pavimoca´a´£ patampa³i´t£´
cara³am -1
mu´´am va´attiloru mu´iva´ v£©viyai k¡tt¡y
pi´´ava´u¿a´ ce´¿ru pe³³ava© c¡pam t§ºtt¡y
ma´´a´ ja´aka´ ma´am makiªave vil va©aittay
a´´ai c§tai kai pititt¡y aru©puriya
cara³am -2
ta´taicolmiku ma´tram tara³iyil illaiye´¿ru
ta³¿ak¡ra³yam ce´¿ru tapacika©kkaru© ta´t¡y
a´tarattµr makiªa arakkarka©aiye¿utt¡y
ayµti´akaril utitt¡y aracum pe¿º¡y
5.r¡sabau©I PG *70
pallavi
yamun¡v£gasamh¡ri³a¯ yadhunandanam §¢£ varagu³am
anupallavi
kaman§ya kanak¡mbara dh¡ri³am k¡mita akhila phalapradh¡yina¯
cara³am
r¡k¡candra sannibha¡nana¯ r¡j§v¡yatavilocana¯ kru½Å³¯
n¡g¡ripriyagamana¯ nat¡vanam n¡r¡ya³a¯ v£nka¿arama³am
6.mura©§n¡dam *PG 99
pallavi
yama©¡rjuna bhanjana¯ §¢e ¾r§vatsa l¡ncana¯
anupallavi
kamal¡pta¾atako¿i tejasa¯ kamal¡v¡sa vi¾¡lavak½asa¯
cara³a¯
taru³¡ru³a k¡ntam bhav¡mbudi tara³¡vare³ya¯ mruducara³am
¾ara³¡gata k¡makalpaka karu³a¯ venka¿arama³a ¾ara³ya¯
7prak¡¾ini
pallavi
guha¯ ¡¾ray¡mi kum¡ra¯ bhavaharam gu³a s¡garam ¾akti dhara¯
anupallavi
mahan§ya sikhiv¡hana¯ ½a¢¡nana¯ m¡y¡ rahita m¡nasa sadana¯
cara³a¯
g¡ngeya¯ va©©i k¡ntamum¡suta¯ k¡rtikeya¯ skanda¯ ½¡nm¡tura¯
r¡k£ndunibhavadana¯ venka¿arama³apriya¯ varakamal¡bhacara³a¯
n¡g¡nanasodara¯ dhanujahara¯ natajanap¡lana samajaladhara¯
p¡k¡rimukh¡marasene¾vara¯ bhakt¡rttihara paramaday¡kara¯
prak¡¾ini TALA ADI
8 VIDHURA AKROORA VARADAM *PG 156
pallavi
vidhur¡ akrÀra varada¯ vimalagu³¡kara¯ vibh¡vaye
anupallavi
mathur¡n¡yaka¯ ¡¾rita ma¯ga©a d¡yaka¯ gop¡laka¯
cara³a¯
jalaj¡ru³acara³a¯ day¡ghanam jalajada©anayana¯ ¾r§niketana¯
jalajakar¡rama³a¯ viv¡hanam jaladhi¾ayana¯ ¾r§venka¿arama³a¯
9priyadar¾ini
pallavi
vedavedhya¯ vibh¡vaye
anupallavi
m¡dhava¯ mah¡nubh¡va¯ m¡tanga varada¯ ¾bhad¡yaka¯
cara³a¯
angaj¡ri jalajabhava sannuta pankaj¡ru³a mrudu cara³a¯
manga©¡rama³a¯ sudh¡kara vadana¯ ¾r§ venka¿arama³a¯
10.rasavar¡©i
pallavi
sarvagraharÀpi³a¯ s¡majavarada¯ sam¡¾raye
anupallavi
parvatek»ta pÀjanam p¡lita suramuni jana¯
cara³a¯
l§l¡m¡nu½a rÀpi³a¯ vana m¡l¡dh¡ri³a¯ ?varagu³am
t¡l¡ng¡nuja¯?? ¡rthap¡lana¯ ph¡l¡k½¡rcita¯ venka¿arama³a¯