ENQUIRY geetanjaliglobalgurukulam

Thursday, 24 July 2025

APPENDIX 2 Text of the kºti s of E³³app¡¿a¯ VenÅki¿ar¡ma Bh¡gavatar –selected PUBLISHED and UNPUBLISHED SONGS

 UNPUBLISHED SONGS.in  Rare t¡©a Nuti,Preeti,Devaranjanam

Krti 1

r¡ga  TODI t¡©a --NUTI-

Pallavi

śrī vidyā ganēśam |śrita pārijātam|cintayē satatam|gunātītam ||

 

anupallavi

śrī vēnkataramana śrīśa|śiva vārijāsana|dēva varārcita|caranam śaranāgata jana pālanam ll

jīva śuka nāradādi|cētōdhyāna vihārinam|dēvādi dēvam|jagatām sthitilaya sambhava kāranam ll

caranam

kalyāna gunōpētam|kalyāna dāyakam|kalyānamayam|kamanīyaruna kalēbaram ll

kātyāyanī mānasa|kanjadivākaram|kanakāmbaradharam|kārunyāmrta pūrna payōdharam ll

vallīśa guruguha|varada pūrvajam|vārana,ānana|varamāditya śatādhika bhāsuram ll

mallikāmandāra|vara campakasūna|mālā sōbhitam|mahadanubhūtam pranavākāram||

 

krti 2

r¡ga balahari t¡©a pr§ti

v¡su dev¡va m¡mih¡¾u varada ! v¡mana ! v¡ncit¡khila phalaprada!?

anupallavi

k¡¾yapagautam¡trikala¾odbhavaka³va¾ukan¡rad¡di munijana k§rtita ¾ubha carit¡mruta

¡¾rit¡kha³¢ha ¾¡¾vat¡nanda sukhad¡yaka! suma¾ara sundara tara! karu³¡kara!

cara³a¯

b¡l£ndu ¾ekhara p¡rvat§d¡ra parip¡lita b¡³¡sura bahu b¡hu vicchedana

l§l¡m¡nu½a n§l¡¯bud¡bha yadu b¡la ve½a yamijana m¡nasa vara sadan¡

n§l¡mbara v§ra t¡l¡nga s§ra dara ram¡nuja taru³¡ru³a nibha ma³i  cara³a

b¡la vijaya gop¡la sura loka taru p¡rij¡ta hara³¡ v£nka¿a rama³a sanatana

 

 

krti 3 r¡m¡! lµk¡bhir¡m¡!

r¡ga¯ -n¡¿¿akkuºu²ci t¡©a¯ - d£vara²cana¯

pallavi

r¡m¡! lµk¡bhir¡m¡!r¡m¡! ravikulasµm¡! jaya

 

anupallavi

bh¡m¡¾rita s§t¡bh¡ma

bh¡m¡ma³is§t¡v¡m¡  pr£mak¡m¡ k¡mitak¡madakalpaka

dh¡m¡! s¡m¡div£d¡ntas§m¡t§ta mahim¡¾rita m¡ruti m¡nasa gruha

 

cara³a¯

bh¡rat§¾a p¡º vvat§¾¡di bh¡vit¡ru³ama³icara³a!

v¡rij¡stra mµhanal¡va³ya!vandit¡maramunisujana!

v¡ra³£ndraga¯bh§ragamana! bh§map¡r¡¯nidhimathana! sugadana!

n§raj¡k½a! t¡rak£¾avadana! t¡pa¾amana! ve±ka¿arama³a varagu³a!

 

unpublished from manuscript

krti  4

¡lokayam¡¯ ¾r§ mah¡lak½m§

r¡ga¯  bhairavi t¡©a c¡pu

pallavi

¡lokayam¡¯ ¾r§ mah¡lak½mi

akhil¡³¢e¾vari janani devi

anupallavi

n§l¡©akave³i nira²jani

nikhilama±ga©ad¡na kalpaka

ni½ka©a±ka ka¿¡k½a v§k½a³aihi?º

cara³a¯

kamale! ka²jada©¡yatek½a³i

kanak¡¯bari! ka¿ak¡dibhÀ½a³i

kaman§yataraka©a mrdubh¡½i³i

khagar¡j¡dir¡jagamana v£±ka¿arama³av¡mini

Published krtis of evrb  in Venkata Ramaneeyam

RARE RAGA KRITIS

Krti 1

1Rāga sumukhi                                      tāl,a rūpaka

pallavi

mātan,ga mukham sadā mahāgan,apatim bhajamana

anupallavi

ādi dēvam dēvēśamādyanta rahitamīśam

c,aran,a

śankarātmajam vandāru sankat,aharagan,anāyakam

pankajāsanādīsura vēnkat,araman,a vinutam

 

 

2.sumukhi *pg 155

pallavi

duryodana kul¡ntaka¯

draupadi m¡na rak½a³am

anupallavi

¾auryamat§ta kams¡suram

¾aunaka¾ukamunivinuta¯

cara³a¯

g¡ngeya mukti prada¯

kalay£ karu³¡ s¡gara¯

omk¡ra rÀpam§¾vara¯

uraga¾ayana¯ venka¿arama³am

 

 

 

 

 

 

3.v»nd¡vana kutÀhalam r¡ga t¡©a jhampa *PG 152

pallavi

an¡di brahma c¡ri³a¯ anudina¯ ¡¾ray¡¡myaha¯ anupamagu³a¯

anupallavi

san¡tana¯ candrabimbasamavadana¯ an¡tharak½aka¯ aghamocana¯

cara³a¯

manga©ad¡yaka¯ madhuhara¯ m¡rama³am pankajabhavasannuta¯ vihaga v¡hana¯

angaja¾atasama mohana¯ varagadana¯ v£nka¿arama³a¯ vedasvarÀpi³a¯

 

4.¾r§dhari -r¡m¡ya³a kriti pg 47

pallavi

i´´um par¡mukam£´µ umakkitu muºait¡´o £ªaiye´ m§tu

a´upallavi

pa´´aga ¾aya´a´£ para´t¡ma´£ p¡pavimoca´a´£ patampa³i´t£´

cara³am -1

mu´´am va´attiloru mu´iva´ v£©viyai k¡tt¡y

pi´´ava´u¿a´ ce´¿ru pe³³ava© c¡pam t§ºtt¡y

ma´´a´ ja´aka´ ma´am makiªave vil va©aittay

a´´ai c§tai kai pititt¡y aru©puriya

cara³am -2

ta´taicolmiku ma´tram tara³iyil illaiye´¿ru

ta³¿ak¡ra³yam ce´¿ru tapacika©kkaru© ta´t¡y

a´tarattµr makiªa arakkarka©aiye¿utt¡y

ayµti´akaril utitt¡y aracum pe¿º¡y

 

 

5.r¡sabau©I  PG *70

pallavi

yamun¡v£gasamh¡ri³a¯ yadhunandanam §¢£ varagu³am

anupallavi

kaman§ya kanak¡mbara dh¡ri³am  k¡mita akhila phalapradh¡yina¯

cara³am

r¡k¡candra sannibha¡nana¯ r¡j§v¡yatavilocana¯ kru½Å³¯

n¡g¡ripriyagamana¯ nat¡vanam n¡r¡ya³a¯ v£nka¿arama³am

 

6.mura©§n¡dam *PG  99

pallavi

yama©¡rjuna bhanjana¯ §¢e ¾r§vatsa l¡ncana¯

anupallavi

kamal¡pta¾atako¿i tejasa¯ kamal¡v¡sa vi¾¡lavak½asa¯

cara³a¯

taru³¡ru³a k¡ntam bhav¡mbudi tara³¡vare³ya¯ mruducara³am

¾ara³¡gata k¡makalpaka karu³a¯ venka¿arama³a ¾ara³ya¯

 

7prak¡¾ini

pallavi

guha¯ ¡¾ray¡mi kum¡ra¯ bhavaharam gu³a s¡garam ¾akti dhara¯

anupallavi

mahan§ya sikhiv¡hana¯ ½a¢¡nana¯ m¡y¡ rahita m¡nasa sadana¯

cara³a¯

g¡ngeya¯ va©©i k¡ntamum¡suta¯ k¡rtikeya¯ skanda¯ ½¡nm¡tura¯

r¡k£ndunibhavadana¯ venka¿arama³apriya¯ varakamal¡bhacara³a¯

n¡g¡nanasodara¯ dhanujahara¯ natajanap¡lana samajaladhara¯

p¡k¡rimukh¡marasene¾vara¯ bhakt¡rttihara paramaday¡kara¯

 

prak¡¾ini TALA ADI

8 VIDHURA AKROORA VARADAM *PG 156

pallavi

vidhur¡ akrÀra varada¯ vimalagu³¡kara¯ vibh¡vaye

anupallavi

mathur¡n¡yaka¯ ¡¾rita ma¯ga©a d¡yaka¯ gop¡laka¯

cara³a¯

jalaj¡ru³acara³a¯ day¡ghanam jalajada©anayana¯ ¾r§niketana¯

jalajakar¡rama³a¯ viv¡hanam jaladhi¾ayana¯ ¾r§venka¿arama³a¯

 

9priyadar¾ini

pallavi

vedavedhya¯ vibh¡vaye

anupallavi

m¡dhava¯ mah¡nubh¡va¯ m¡tanga varada¯ ¾bhad¡yaka¯

cara³a¯

angaj¡ri jalajabhava sannuta pankaj¡ru³a mrudu cara³a¯

manga©¡rama³a¯ sudh¡kara vadana¯ ¾r§ venka¿arama³a¯

 

 

10.rasavar¡©i

pallavi

sarvagraharÀpi³a¯ s¡majavarada¯ sam¡¾raye

anupallavi

parvatek»ta  pÀjanam p¡lita suramuni jana¯

cara³a¯

l§l¡m¡nu½a rÀpi³a¯ vana m¡l¡dh¡ri³a¯ ?varagu³am

t¡l¡ng¡nuja¯?? ¡rthap¡lana¯ ph¡l¡k½¡rcita¯ venka¿arama³a¯

 

telisite mokshamu

 https://gangageetanjali.blogspot.com/2025/07/telisite-mokshamu.html