ENQUIRY geetanjaliglobalgurukulam

Saturday, 20 July 2024

Song 90 pg 131 (balinē nama:) Song 90 balinam rāgaṁ ābhēri tāḷaṁ ādi

 tankam

https://www.youtube.com/watch?v=2r3kE_j9WmE








Song 90 pg 131

(balinē nama:)


Song 90 balinam

rāgaṁ ābhēri tāḷaṁ ādi

pallavi

balinaṁ bhajarē! rē! mānasa! balabhadrānujaṁ ajaṁ|

anupallavi

naḷināyatalōcanaṁ nārāyaṇaṁ bhavatāraka caraṇam| (balinaṁ)

caraṇaṁ

sāmajabhaya haraṇaṁ śaṁkhacakragadāsi śārṅgadhāriṇam|

kāmitaphaladāyaka kalpakaṁ karuṇāsāgaraṁ vēṅkaṭaramaṇam| (balinaṁ)

------------------

------------------

Song 90 pg 131

(बलिने नम:)


Song 90 बलिनम्

रागं आभेरि ताळं आदि

पल्लवि

बलिनं भजरे! रे! मानस! बलभद्रानुजं अजं।

अनुपल्लवि

नळिनायतलोचनं नारायणं भवतारक चरणम्। (बलिनं)

चरणं

सामजभय हरणं शंखचक्रगदासि शार्ङ्गधारिणम्।

कामितफलदायक कल्पकं करुणासागरं वेङ्कटरमणम्। (बलिनं)

------------------


Song 88 madhuranāthaṁ rāgaṁ siṁhēndramadhyamaṁ tāḷaṁ rūpakaṁ

 



Song 88

(madhuranāthāya nama:)

Song 88 madhuranāthaṁ

rāgaṁ siṁhēndramadhyamaṁ tāḷaṁ rūpakaṁ

57th mēḷakartā

pallavi

madhuranāthaṁ satataṁ mānasa bhaja guṇātītam|

anupallavi

vidhusamāna vadanaṁ sujana vimala hr̥daya vara nikētanam|

caraṇaṁ

jātabhūmibhāraharaṇaṁ janita madanaṁ dayādhanaṁ|

śātakumbhamayabhūṣaṇaṁ jaladhiśāyinam|

vēdaśāstrapurāṇādivēdyaṁ siṁhēndramadhyamādyam|

gajēndra hr̥daya gamanaṁ vēṅkaṭaramaṇaṁ nityam|

Song 88

(मधुरनाथाय नम:)

Song 88 मधुरनाथं

रागं सिंहेन्द्रमध्यमं ताळं रूपकं

57th मेळकर्ता

पल्लवि

मधुरनाथं सततं मानस भज गुणातीतम्।

अनुपल्लवि

विधुसमान वदनं सुजन विमल हृदय वर निकेतनम्।

चरणं

जातभूमिभारहरणं जनित मदनं दयाधनं।

शातकुम्भमयभूषणं जलधिशायिनम्।

वेदशास्त्रपुराणादिवेद्यं सिंहेन्द्रमध्यमाद्यम्।

गजेन्द्र हृदय गमनं वेङ्कटरमणं नित्यम्।



Song no: 84 pg124 (nirañjanāya nama:) 84. nirañjana! rāgaṁ sāraṅga tāḷaṁ rūpakaṁ






 Song no: 84 pg124

(nirañjanāya nama:)


84. nirañjana!

rāgaṁ sāraṅga tāḷaṁ rūpakaṁ

ārōhaṇam sa ri sa pā ma pa dha ni sa

avarōhaṇam sa dhā pa ma ri ga ma ri sa

(kalyāṇi rāga janyaṁ)

pallavi

nirañjana! nirupama ! nikhila jagatkāraṇa !

nīraja daḷa vilōcana! pāhi kr̥ṣṇa!

anupallavi

purandara purahara budhavara nāradādi pūjita caraṇāravinda! mukunda! gōvinda! (nirañjana)

caraṇam

sanātana! purātana! sakalabhuvanapālana! satyānanda ghanāghana!

guṇātīta guḍākēśa gurō kr̥ṣṇa! vicakṣaṇa! sādhujīvana!

kuvalayāpīḍakumbha bhēdana ! vēṅkaṭaramaṇa! (nirañjana)

___________________Song no: 84                        Page: 124

Raga: Saranga                        Tala: Rupakam

(Niranjanāya namaha)


Arohanam:  s r s p m p d n s 

Avarohanam:  s d p m r g m r s (kalyani raga janyam) 

(Salutations to the One who has no attachment- no Upādhi)

Pallavi
O! The One without any attachment! One who is non-pareil! The One who is the source of the entire universe! One who has eyes like the lotus petals! May You protect (me)! O! Krishna!

Anupallavi

One whose lotus feet is worshipped by chief of the celestials (Indra), by the One who burnt the three cities (Lord Siva),  by the wisest among the wise sage Narada and others, O! Mukunda (the bestower of moksha)! O! Govinda, protector of cows (the unillumined)! (Niranjana)

Charanam

O! The One without a beginning! The ancient One! The protector of all the worlds! One who is Truth (existence in all the three divisions of time)! Bliss incarnate! One who is the life support of the pious! One who is beyond the three gunas (satva, rajas and tamas- that is one who is nirguna or pure satva)! One who is the preceptor of the one who  has conquered sleep (Arjuna- allusion to the Bhagavad-Gita))! O! Krishna! One who is circumspect! One who tore asunder the temple of the great elephant Kuvalayapida, O! Venkataramana! (Niranjana)


Song no: 84 pg124

(निरञ्जनाय नम:)


84. निरञ्जन!

रागं सारङ्ग ताळं रूपकं

आरोहणम् स रि स पा म प ध नि स

अवरोहणम् स धा प म रि ग म रि स

(कल्याणि राग जन्यं)

पल्लवि

निरञ्जन! निरुपम ! निखिल जगत्कारण !

नीरज दळ विलोचन! पाहि कृष्ण!

अनुपल्लवि

पुरन्दर पुरहर बुधवर नारदादि पूजित चरणारविन्द! मुकुन्द! गोविन्द! (निरञ्जन)

चरणम्

सनातन! पुरातन! सकलभुवनपालन! सत्यानन्द घनाघन!

गुणातीत गुडाकेश गुरो कृष्ण! विचक्षण! साधुजीवन!

कुवलयापीडकुम्भ भेदन ! वेङ्कटरमण! (निरञ्जन)


Song no: 83 pg122 (ajāya nama:) 83: ajaṁ āśrita vatsalam rāgaṁ śuddha sīmantini tāḷaṁ ādi

 


Song no: 83 pg122

(ajāya nama:)

83: ajaṁ āśrita vatsalam

rāgaṁ śuddha sīmantini tāḷaṁ ādi

ārōhaṇam sa ri ma pa dha s

avarōhaṇam sa ni sa pa dha pa ma ri gā ri sa

pallavi

ajaṁ āśritavatsalaṁ| āśrayēhaṁ amitaguṇaśīlam|

anupallavi

gajēndrapālanaṁ garuḍārōhaṇaṁ |

gaṅgātmaja varadaṁ jayaśālinam||

caraṇam

matsyakūrmavarāha naraharivāmana bhārgava rāma raghurāma|

mukhya haladhara rāmakr̥ṣṇādi mūrtirūpadharaṁ vēṅkaṭaramaṇam||

----------------------

Song 83     Page 123

Ajam Ashrita vatsalam

(Salutation to the birthless)

Raga: Suddha Seemantini                        Tala:  Adi

Arohana    s r m p d s

Avarohana  s n s p d p m r g r s  (Todi raga janyam)

(Salutation to the Birthless)

(The One who has no birth and the One who is compassionate to those who resort to Him)

Raga: Suddha Seemantini (Todi raga janyam)  Tala: Adi 

Pallavi

I supplicate in front of the birthless, One who is compassionate to those who seek refuge in Him, who is the repository of endless auspicious qualities.

Anupallavi 

(I supplicate) the One who protected the lordly elephant (allusion to Gajendra moksha), the One who has garuda as His mount (vehicle), the One who gave boon to the Ganges-born (reference to Bhishma Pitamah), the One who is ever victorious (the unborn).

Charanam

(O! The One) who has incarnated as fish, tortoise, wild boar, man-lion, the diminutive, son of sage Brugu (reference to Parasurama), and the scion of the Raghu race (Sri Rama), One who holds the plough (refers to Balarama), the One who is in the form of Sri Rama and Krishna, Venkataramana! (the unborn). 

   Note: The Dasāvatāra of the Lord is mentioned in the following popular sloka:

matsya kurma varāhashca nrusimho vāmanastathā                                                         ___ 

rāmo rāmashca rāmashca krishnah kalki janārdhanah

The word ‘janārdhana’ means ‘the oppressor of the evil minded’

                                          ***********


Song no: 83 pg122

(अजाय नम:)

83: अजं आश्रित वत्सलम्

रागं शुद्ध सीमन्तिनि ताळं आदि

आरोहणम् स रि म प ध स्

अवरोहणम् स नि स प ध प म रि गा रि स

पल्लवि

अजं आश्रितवत्सलं। आश्रयेहं अमितगुणशीलम्।

अनुपल्लवि

गजेन्द्रपालनं गरुडारोहणं ।

गङ्गात्मज वरदं जयशालिनम्॥

चरणम्

मत्स्यकूर्मवराह नरहरिवामन भार्गव राम रघुराम।

मुख्य हलधर रामकृष्णादि मूर्तिरूपधरं वेङ्कटरमणम्॥


Song no: 82 (sarvapālakāya nama:) 82 sarvapālaka! rāgaṁ bhairavi tāḷaṁ cāpu

 




Song no: 82

(sarvapālakāya nama:)

82 sarvapālaka!

rāgaṁ bhairavi tāḷaṁ cāpu

ārōhaṇaṁ sa ga ri ga ma pa dha ni sa

avarōhaṇaṁ sa ni dha pa ma ga ri sa

pallavi

sarvapālaka! sāmajavarada! śarvavinuta dayayā pālaya||

anupallavi

nirvikāra! nitya ! nirmala! guṇamaya! nīrajāṅganāpriya! nirañjana ! cinmaya! (sarva )

caraṇam

vidyādharavara sudarśanāghamōcana!


vr̥ṣabhāsurahara vidhuvadana!||

nityānandaghana! nīrajalōcana! nikhilajagatpālana! śrīvēṅkaṭaramaṇa| (sarva)


Song no: 82

(सर्वपालकाय नम:)

82 सर्वपालक!

रागं भैरवि ताळं चापु

आरोहणं स ग रि ग म प ध नि स

अवरोहणं स नि ध प म ग रि स

पल्लवि

सर्वपालक! सामजवरद! शर्वविनुत दयया पालय॥

अनुपल्लवि

निर्विकार! नित्य ! निर्मल! गुणमय! नीरजाङ्गनाप्रिय! निरञ्जन ! चिन्मय! (सर्व )

चरणम्

विद्याधरवर सुदर्शनाघमोचन!


वृषभासुरहर विधुवदन!॥

नित्यानन्दघन! नीरजलोचन! निखिलजगत्पालन! श्रीवेङ्कटरमण। (सर्व)

----------------------


Song no: 55, page 81 (anaghāya nama:) anaghaṁ anavaratam rāgaṁ nāṭakuriñji tāḷaṁ ādi







 55 Song no: 55, page 81


(anaghāya nama:)

anaghaṁ anavaratam


rāgaṁ nāṭakuriñji tāḷaṁ ādi

ārōhaṇaṁ: sa ri ga ma ni dha ni pa dha ni sa

avarōhaṇaṁ: sa ni dha pa ma ga sa

pallavi

anaghaṁ anavarataṁ āśrayē|

anupallavi

sanakādi muni sannuta caraṇāravindaṁ mukundam|

caraṇaṁ

hariṇākṣī śrīrugmiṇī hr̥daravindabhānuṁ aghavana kr̥śānum|

śaraṇāgata jana suradhēnuṁ śrīkara vēṅkaṭaramaṇaṁ vidhr̥ta vēṇum||

******************


Meaning of the song ‘anagham anavaratam’


Anagham – sinless

Anavaratam – always

Ashraye – (I) depend upon

Sanakaadi muni sannuta – supplicated by sages in the line of Sanaka

Charanaravindam – lotus feet

Mukundam – Lord Mukunda (One who bestows moksha)

Harinaakshi – eyes like that of a female deer


Sri Rukmini – goddess Rukmini

Hrudaravinda – lotus heart

Bhanum – the sun

Aghavanam – forest of sins

Krushanum – fire

Sharanagata jana- for those who have surrendered

Suradhenum – the celestial cow (Kamadhenu)

Sri kara – one who bestows all prosperity

Venkataramanam – one who revels in Thiruvenkadam (Tirumala/Tirupati)

Vidhruta venum - having the flute in his hand

Note: This beautiful composition presents a picture of Lord Krishna and his

attributes.

55 Song no: 55, page 81


(अनघाय नम:)

अनघं अनवरतम्


रागं नाटकुरिञ्जि ताळं आदि

आरोहणं: स रि ग म नि ध नि प ध नि स

अवरोहणं: स नि ध प म ग स

पल्लवि

अनघं अनवरतं आश्रये।

अनुपल्लवि

सनकादि मुनि सन्नुत चरणारविन्दं मुकुन्दम्।

चरणं

हरिणाक्षी श्रीरुग्मिणी हृदरविन्दभानुं अघवन कृशानुम्।

शरणागत जन सुरधेनुं श्रीकर वेङ्कटरमणं विधृत वेणुम्॥


song26 pg28 śrīkāntamanucintaya rāga śahāna tāḷa cāpu







 26  28

śrīkāntamanucintaya

rāga śahāna tāḷa cāpu

pallavi

śrīkāntamanucintaya mānasa

anupallavi

ekāntamāśraya rāgādiṁ jaya

caraṇaṁ

1vāgīsvarī priya vārija bhavēti  vāraṇa vadaneti vallī kānteti

nāgēndra bhūśaṇa nagajāmanōharēti nandātmaja kr̥ṣṇēti nārāyaṇēti


2matsyakūrmma varāha naraharirūpēti vāmana bhārggava rāma śrīraghurāma-

mukhyahaladhara rāmēti kr̥ṣṇēti mōhana rūpadhara veṅkaṭaramaṇēti

MEANING :PER COURTESY- DR ALAMELU AND SRI RAMAKRISHNAN

Song  26   Page 39  (Srikāntam Anuchintaya)

Ragam Sahana                               Talam: Misra Chapu

Harikambodi janyam

Arohanam: s r g m p m d n s

Avarohanam: s n d p m g m r g r s


Pallavi

O!  Mind! Always meditate upon Sri Kānta (Lord Vishnu).

Anupallavi

O! Mind! Submit (to that One) in solitude and conquer attachments (of the world)

Charanam 1

(Eulogised as) Beloved of the goddess of knowledge (Saraswati), (praised by) One born of Lotus (Brahma), One having the face of an elephant (Lord Ganesa), the consort of Valli (Lord Muruga or Subrahmanya), One who is ornamented (decorated) with the chief snakes (Lord Siva), The beloved of the mountain-born (Parvati), Krishna, the son of Nanda, Oh! Narayana!

Charanam 2 

Eulogised as) assuming the form of fish (Matsya avatara), as charming manifestations of the turtle (Kurma avatara), boar (Varaha avatara), Narasimha, The petite one (Vamana avatara), Rama, son of sage Bhrgu (Parasurama), Sri Rama of the Raghu dynasty, the wielder of the plough (Balarama), Krishna (or alternatively, Venkataramana who bears these bewitching forms).


-----------------