ENQUIRY geetanjaliglobalgurukulam

Saturday, 20 July 2024

Song 69: (tamālaśyāmaḷākr̥tayē nama:) tamālaśyāmaḷākr̥tē rāgaṁ dēvamanōhari tāḷaṁ ādi


Song 69:  (tamālaśyāmaḷākr̥tayē nama:)

                    tamālaśyāmaḷākr̥tē

rāgaṁ dēvamanōhari         tāḷaṁ      ādi

kharaharapriya janyaṁ 

ārōhaṇaṁ    sa ri ma pa dha ni sa

avarōhaṇaṁ    sa ni dha ni pa ma ri sa

pallavi

tamālaśyāmaḷākr̥tē ! dayānidhē !

anupallavi

kumārajanaka tripuramāra māraharaṇa

umāramaṇārcita ramāramaṇa! māmavasuguṇa!|| (tamāla)

caraṇaṁ

rākācandra sannibhānana! rājīvāyatalōcana!

bhōgīndraśayana! puṇyapuruṣa jaganmōhana!

pākārimadaharaṇa! parvatakr̥tapūjana!

nāgārigamana jagannātha vēṅkaṭaramaṇa! (tamāla)

   ----------------


Song No: 69        (Tamālashyamalākrutaye Namaha)

                                            (Tamālashyāmalakrute)

Raga: Devamanohari             Tala: Adi

Pallavi

One with a bluish hue like the Tamala(bay) leaf! One who is the repository of mercy!

Anupallavi

One who is worshipped by (Lord Siva) who is the progenitor of Kumara (Subrahmanya), who destroyed the three cities-in the form of gold, silver and iron cities (reference to Tripura), and who is the conqueror of Manmatha!  Oh! One who is the beloved of Lakshmi! May You protect me, O! One of auspicious qualities!

Caranam

One with a face as beautiful as the full moon, One having eyes long as the lotus petals, One reclining on the king of serpents, One of auspicious disposition, One who is the most beautiful in the whole universe, One who quelled the arrogance of the enemy of the demon Paka (Indra), One who is worshipped by the Govardhana mountain, One who has the enemy of serpents (garuda) as His mount, One who is the lord of the universe, O Venkataramana!


 Song 69:  (तमालश्यामळाकृतये नम:)

                    तमालश्यामळाकृते

रागं देवमनोहरि         ताळं      आदि

खरहरप्रिय जन्यं 

आरोहणं    स रि म प ध नि स

अवरोहणं    स नि ध नि प म रि स

पल्लवि

तमालश्यामळाकृते ! दयानिधे !

अनुपल्लवि

कुमारजनक त्रिपुरमार मारहरण

उमारमणार्चित रमारमण! मामवसुगुण!॥ (तमाल)

चरणं

राकाचन्द्र सन्निभानन! राजीवायतलोचन!

भोगीन्द्रशयन! पुण्यपुरुष जगन्मोहन!

पाकारिमदहरण! पर्वतकृतपूजन!

नागारिगमन जगन्नाथ वेङ्कटरमण! (तमाल)

   ----------------



Song 122 (bāṇāsurakarāntakam) (bāṇāsurakarāntakāya nama:) rāgaṁ āndōlikā tāḷaṁ ādi


 Song 122 (bāṇāsurakarāntakam)

(bāṇāsurakarāntakāya nama:)

rāgaṁ āndōlikā tāḷaṁ ādi

sa ra ma pa ni sa

sa ni dha ma ri sa

pallavi

bāṇāsurakarāntakaṁ bhāvayēhaṁ gōpālakam|

anupallavi

ēṇāṅkaśēkharanutaṁ ibharājavaradaṁ || (bāṇā)

caraṇam

vāsudēvaṁ vāmanaṁ vanajavilōcanam|

vāsavārcita caraṇaṁ | varadaṁ vēṅkaṭaramaṇam|| (bāṇā)

-----Song 122 (बाणासुरकरान्तकम्)

(बाणासुरकरान्तकाय नम:)

रागं आन्दोलिका ताळं आदि

स र म प नि स

स नि ध म रि स

पल्लवि

बाणासुरकरान्तकं भावयेहं गोपालकम्।

अनुपल्लवि

एणाङ्कशेखरनुतं इभराजवरदं ॥ (बाणा)

चरणम्

वासुदेवं वामनं वनजविलोचनम्।

वासवार्चित चरणं । वरदं वेङ्कटरमणम्॥ (बाणा)

-----


Song 121 ( vr̥ṣabhāsuravidhvaṁsinam) (vr̥ṣabhāsuravidhvaṁsinē nama:) rāgaṁ vr̥ṣabhapriyā tāḷaṁ ādi

 


Song 121 ( vr̥ṣabhāsuravidhvaṁsinam)

(vr̥ṣabhāsuravidhvaṁsinē nama:)

rāgaṁ vr̥ṣabhapriyā tāḷaṁ ādi

pallavi

vr̥ṣabhāsuravidhvaṁsinaṁ vihagādhipādhirōhanam|

anupallavi

vr̥ṣabha priyarathasannutaṁ vijayasārathiṁ vibhāvayē|

caraṇam

suramunisēvita sundara caraṇam|sumaśarabhāsuraṁ sōmanibhānanam|

narahariṁ amalaṁ nādarūpiṇaṁ| nārāyaṇaṁ śrī vēṅkaṭaramaṇam|| (vr̥ṣabhāsura)Song 121 ( वृषभासुरविध्वंसिनम्)

(वृषभासुरविध्वंसिने नम:)

रागं वृषभप्रिया ताळं आदि

पल्लवि

वृषभासुरविध्वंसिनं विहगाधिपाधिरोहनम्।

अनुपल्लवि

वृषभ प्रियरथसन्नुतं विजयसारथिं विभावये।

चरणम्

सुरमुनिसेवित सुन्दर चरणम्।सुमशरभासुरं सोमनिभाननम्।

नरहरिं अमलं नादरूपिणं। नारायणं श्री वेङ्कटरमणम्॥ (वृषभासुर)


Song 120. (vēṇunāda viśāradam) vēṇunādaviśāradāya nama: rāgaṁ kharaharapriyā tāḷaṁ ādi

 


Song 120. (vēṇunāda viśāradam)

vēṇunādaviśāradāya nama:

rāgaṁ kharaharapriyā tāḷaṁ ādi

pallavi

vēṇunādaviśāradaṁ bhaja vimalaṁ mānasa! gōpālam|

anupallavi

ēṇalōcana kamalāramaṇaṁ|īśvaranutaṁ vanamālādhāriṇam| (vēṇu)

caraṇam


bhavarōgaharaṇaṁ pāvanaṁ | paṅkajalōcanaṁ varasuguṇam|

navanītāśanaṁ nārāyaṇaṁ| navanīrada tanuṁ vēṅkaṭaramaṇam|| (vēṇu)

Song 120. (वेणुनाद विशारदम्)

वेणुनादविशारदाय नम:

रागं खरहरप्रिया ताळं आदि

पल्लवि

वेणुनादविशारदं भज विमलं मानस! गोपालम्।

अनुपल्लवि

एणलोचन कमलारमणं।ईश्वरनुतं वनमालाधारिणम्। (वेणु)

चरणम्


भवरोगहरणं पावनं । पङ्कजलोचनं वरसुगुणम्।

नवनीताशनं नारायणं। नवनीरद तनुं वेङ्कटरमणम्॥ (वेणु)


Song 119 (jagannāthaṁ śrīkāntam) (jagannāthāya nama:) rāgaṁ kannaḍagauḷa tāḷaṁ rūpakaṁ




 


Song 119 (jagannāthaṁ śrīkāntam)

(jagannāthāya nama:)

rāgaṁ kannaḍagauḷa tāḷaṁ rūpakaṁ

harikāmbhōji janyam

ārōhaṇaṁ sa ri ga ma pa ni sa

avarōhaṇaṁ sa ni dha ma pa ma ga sa

pallavi

jagannāthaṁ śrīkāntaṁ cintayē ||

anupallavi

nigamārthasāraṁ nirupama guṇākāraṁ|

nīrajalōcanaṁ nityānandaghanam||

caraṇam

maṅgalāmanōharaṁ madaśikhipiñcara śikharam|

madhuraṁ śrīkaraṁ māṇikyamaṇihāram||

paṅkajāsanādi vinutaṁ padasarōruhavaram|

vēṅkaṭaramaṇaṁ vrajavibhākaraṁ rāmasōdaram|| (jagannāthaṁ)


Song 119 (जगन्नाथं श्रीकान्तम्)

(जगन्नाथाय नम:)

रागं कन्नडगौळ ताळं रूपकं

हरिकाम्भोजि जन्यम्

आरोहणं स रि ग म प नि स

अवरोहणं स नि ध म प म ग स

पल्लवि

जगन्नाथं श्रीकान्तं चिन्तये ॥

अनुपल्लवि

निगमार्थसारं निरुपम गुणाकारं।

नीरजलोचनं नित्यानन्दघनम्॥

चरणम्

मङ्गलामनोहरं मदशिखिपिञ्चर शिखरम्।

मधुरं श्रीकरं माणिक्यमणिहारम्॥

पङ्कजासनादि विनुतं पदसरोरुहवरम्।

वेङ्कटरमणं व्रजविभाकरं रामसोदरम्॥ (जगन्नाथं)


Song 118 ( jagadgurō) (jagadgurō nama:) rāgaṁ darbār tāḷaṁ ādi

 



Song 118 ( jagadgurō)

(jagadgurō nama:)

rāgaṁ darbār tāḷaṁ ādi

ārōhaṇaṁ sa ri ma pa dha ni sa

avarōhaṇaṁ sa ni dha pa ma ga ri sa

pallavi

jagadgurō! pāhi karōddhr̥ta varabhūdhara! śritakalpatarō (jagadgurō)

anupallavi

jagatraya paripāla! gōpālaka! jaladhiśayana! jagatāṁ śubhadāyaka! (jagadgurō)

caraṇam

rākācandra nibhānana! vikasita rājīvanayana! sanātana!


lōkāvana paṭutaravara caraṇa! yōgēśvara śrī vēṅkaṭaramaṇa (jagadgurō)

-----------------Song 118 ( जगद्गुरो)

(जगद्गुरो नम:)

रागं दर्बार् ताळं आदि

आरोहणं स रि म प ध नि स

अवरोहणं स नि ध प म ग रि स

पल्लवि

जगद्गुरो! पाहि करोद्धृत वरभूधर! श्रितकल्पतरो (जगद्गुरो)

अनुपल्लवि

जगत्रय परिपाल! गोपालक! जलधिशयन! जगतां शुभदायक! (जगद्गुरो)

चरणम्

राकाचन्द्र निभानन! विकसित राजीवनयन! सनातन!


लोकावन पटुतरवर चरण! योगेश्वर श्री वेङ्कटरमण (जगद्गुरो)

-----------------


Song 117 (bhīṣma mukti pradāyakāya nama:) bhīṣma mukti pradāyakam rāgaṁ -śuddhabaṅgāḷā tāḷaṁ ādi




 Song 117 (bhīṣma mukti pradāyakāya nama:)

bhīṣma mukti pradāyakam

rāgaṁ -śuddhabaṅgāḷā tāḷaṁ ādi

k̲h̲araharapriyā janyam

sa ri ma pa dha sa ]

sa dha pa ma ri ga ri sa

pallavi

bhīṣmamukti pradāyakam|bhīkara bhavābdhi tārakam|||

anupallavi

bhīṣmakanr̥pa tanayā ramaṇaṁ| pītavasanaṁ bhajē vanamālinam||

caraṇam

śaraṇāgata janapālanaṁ | karuṇākaraṁ śaśisamavadanam|

taruṇaṁ nīrajadalanayanaṁ muradamanaṁ vēṅkaṭaramaṇaṁ varaguṇam||Song 117 (भीष्म मुक्ति प्रदायकाय नम:)

भीष्म मुक्ति प्रदायकम्

रागं -शुद्धबङ्गाळा ताळं आदि

ख़रहरप्रिया जन्यम्

स रि म प ध स ]

स ध प म रि ग रि स

पल्लवि

भीष्ममुक्ति प्रदायकम्।भीकर भवाब्धि तारकम्॥।

अनुपल्लवि

भीष्मकनृप तनया रमणं। पीतवसनं भजे वनमालिनम्॥

चरणम्

शरणागत जनपालनं । करुणाकरं शशिसमवदनम्।

तरुणं नीरजदलनयनं मुरदमनं वेङ्कटरमणं वरगुणम्॥


Song 116 (jiṣṇuṁ bhajē jagannāyakama) (jiṣṇavē nama:) rāgaṁ nāgasvarāvaḷi tāḷaṁ ādi

 


Song 116 (jiṣṇuṁ bhajē jagannāyakama)


(jiṣṇavē nama:)

rāgaṁ nāgasvarāvaḷi tāḷaṁ ādi

harikāmbhōji janyaṁ

sa ga ma pa dha sa

sa dha pa ma ga sa

pallavi

jiṣṇuṁ bhajē jagannāyakam|

anupallavi

kr̥ṣṇaṁ kr̥pākaramīśvaraṁ vr̥ṣṇikulōdbhavaṁ mādhavam|

caraṇaṁ

dēvēndrādi surasēvitaṁ| dīnārtiharaṁ śritakalpakam||

dēvādidēvaṁ dhr̥takaustubhaṁ dēvakī tanayaṁ vēṅkaṭaramaṇam (jiṣṇum)Song 116 (जिष्णुं भजे जगन्नायकम)

(जिष्णवे नम:)

रागं नागस्वरावळि ताळं आदि

हरिकाम्भोजि जन्यं

स ग म प ध स

स ध प म ग स

पल्लवि

जिष्णुं भजे जगन्नायकम्।

अनुपल्लवि

कृष्णं कृपाकरमीश्वरं वृष्णिकुलोद्भवं माधवम्।

चरणं

देवेन्द्रादि सुरसेवितं। दीनार्तिहरं श्रितकल्पकम्॥

देवादिदेवं धृतकौस्तुभं देवकी तनयं वेङ्कटरमणम् (जिष्णुम्)


Song 115. (subhadrā pūrvaja!) (subhadrā pūrvajāya nama:) rāgaṁ hamsadhvani tāḷaṁ rūpakaṁ

 tankam



Song 115. (subhadrā pūrvaja!)

(subhadrā pūrvajāya nama:)


rāgaṁ hamsadhvani tāḷaṁ rūpakaṁ

śaṅkarābharaṇa rāga janyaṁ

ārōhaṇaṁ sa ri ga pa ni sa

avarōhaṇaṁ sa ni pa ga ri sa

pallavi

subhadrā pūrvaja! śubhaṁ dēhi rāmānuja|

anupallavi

ibhatrāṇakara śrīkara ! yadukulābdhi sudhākara! (subhadrā)

caraṇam

aṁgajāri karārcita paṅkajāruṇa mr̥ducaraṇa|

āśritārtiharākhila jagatkāraṇa!

śaṅkhacakradhara! śrīdhara ! sāmajasamagamana!

sādhumānasa cātaka jīvanaghana! śrīvēṅkaṭaramaṇa! (subhadrā)

MEANING :PER COURTESY- DR ALAMELU AND SRI RAMAKRISHNAN

Song 115          Page 164

Subhadrapurvaja  

Raga: Hamsadhvani                Tala: Rupakam

Pallavi

O! The elder one of Subhadra! May you bestow all auspiciousness on me, O! the younger brother of (Bala) Rama!

Anupallavi

O! The one who saved the elephant (Gajendra) and One that confers prosperity! One who is the moon for the Ocean of the Yadava dynasty!

Caranam

O! The One who is worshipped with hands, karArCita;of Aṃgajāri-Siva-the enemy,ari, of Cupid ,manmata or angaja} 

The One whose feet are soft (tender) and red-hued like the lotus! The One who removes all the sufferings of His devotees and the One who is the source for the entire Universe (there is a reference to the Taittiriya Upanishad)! One who holds a conch and the divine wheel (sudarshana chakra), the Lord of Sri (Lakshmi) , i.e., One who is the repository of all auspiciousness, One having the majestic gait of a lordly elephant, One (who is) the chātaka bird in the minds of the devout, the essence of all beings! O! SriVenkataramana!

                                                             ***********



Song 115. (सुभद्रा पूर्वज!)

(सुभद्रा पूर्वजाय नम:)


रागं हम्सध्वनि ताळं रूपकं

शङ्कराभरण राग जन्यं

आरोहणं स रि ग प नि स

अवरोहणं स नि प ग रि स

पल्लवि

सुभद्रा पूर्वज! शुभं देहि रामानुज।

अनुपल्लवि

इभत्राणकर श्रीकर ! यदुकुलाब्धि सुधाकर! (सुभद्रा)

चरणम्

अंगजारि करार्चित पङ्कजारुण मृदुचरण।

आश्रितार्तिहराखिल जगत्कारण!

शङ्खचक्रधर! श्रीधर ! सामजसमगमन!

साधुमानस चातक जीवनघन! श्रीवेङ्कटरमण! (सुभद्रा)


Song 114 (jayinaṁ bhaja satatama) (jayinē nama:) rāgaṁ kamāS tāḷaṁ ādi

 TANKAM

https://www.youtube.com/watch?v=Gm-M5hTCHhU










Song 114 (jayinaṁ bhaja satatam)

(jayinē nama:)

rāgaṁ kamāS tāḷaṁ ādi

harikāmbhōji janyaṁ

ārōhaṇaṁ sa ma ga ma pa dha ni sa

avarōhaṇaṁ sa ni dha pa ma ga sa

pallavi

jayinaṁ bhaja satataṁ mānasa|

anupallavi

niyamayamādi dhyānadhāraṇa niratamunijana vara hr̥daya sadanam (jayinaṁ)

caraṇam

vr̥ndāvana sumagandha suvāsita candra virājita yamunā nadītaṭē

sundara rāsa vihāralasat vrajasundarī jana sahitaṁ vēṅkaṭaramaṇam (jayinam)

----------------

MEANING :PER COURTESY-  DR ALAMELU AND SRI  C . L. RAMAKRISHNAN

Song no: 114  (salutation to the victorious)

Jayinam 

Raga: Kamas                              Tala: Adi

Pallavi 

O! Mind! Always worship the victorious one!

Anupallavi

One who is given to Niyama, Yaman, Dhyana, DhāraNa and the resort (or refuge) of the pure hearts of noble souls (jayinam)

Caranam

Engaged in brilliant rāsakrida, along with (in the company of) the beautiful damsels of the  Vrajabhumi, the shining of the moonlight on the banks of the Yamuna, Venkataramana (Jayinam)

                                                                             ************

Song 114 (जयिनं भज सततम)

(जयिने नम:)

रागं कमाज ताळं आदि

हरिकाम्भोजि जन्यं

आरोहणं स म ग म प ध नि स

अवरोहणं स नि ध प म ग स

पल्लवि

जयिनं भज सततं मानस।

अनुपल्लवि

नियमयमादि ध्यानधारण निरतमुनिजन वर हृदय सदनम् (जयिनं)

चरणम्

वृन्दावन सुमगन्ध सुवासित चन्द्र विराजित यमुना नदीतटे

सुन्दर रास विहारलसत् व्रजसुन्दरी जन सहितं वेङ्कटरमणम् (जयिनम्)


Song 113 (satyabhāmā ratam) (satyabhāmā ratāya nama:) rāgaṁ kamalāmanōharī tāḷaṁ ādi

 


Song 113 (satyabhā







(satyabhāmā ratam)

(satyabhāmā ratāya nama:)

rāgaṁ kamalāmanōharī tāḷaṁ ādi

māyāmāḷavagauḷa janyaṁ

ārōhaṇaṁ sa ga ma pa ni sa

avarōhaṇaṁ sa ni dha pa ma ga sa

pallavi

satyabhāmārataṁ samāśrayē|

anupallavi

satvaguṇamayaṁ jaganmayaṁ| sādhujanārtiharaṁ guṇākaram (satyabhāmā)

caraṇam

rākāśaśivadanaṁ sugadanaṁ|

rājīvāyata lōcanam|

nāgāri gamanaṁ nārāyaṇam|

nādasvarūpiṇaṁ vēṅkaṭaramaṇam (satyabhāmā)


Song 113 (सत्यभामा रतम्)

(सत्यभामा रताय नम:)

रागं कमलामनोहरी ताळं आदि

मायामाळवगौळ जन्यं

आरोहणं स ग म प नि स

अवरोहणं स नि ध प म ग स

पल्लवि

सत्यभामारतं समाश्रये।

अनुपल्लवि

सत्वगुणमयं जगन्मयं। साधुजनार्तिहरं गुणाकरम् (सत्यभामा)

चरणम्

राकाशशिवदनं सुगदनं।

राजीवायत लोचनम्।

नागारि गमनं नारायणम्।

नादस्वरूपिणं वेङ्कटरमणम् (सत्यभामा)

----------------